Declension table of ?anuṣañjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanuṣañjiṣyamāṇaḥ anuṣañjiṣyamāṇau anuṣañjiṣyamāṇāḥ
Vocativeanuṣañjiṣyamāṇa anuṣañjiṣyamāṇau anuṣañjiṣyamāṇāḥ
Accusativeanuṣañjiṣyamāṇam anuṣañjiṣyamāṇau anuṣañjiṣyamāṇān
Instrumentalanuṣañjiṣyamāṇena anuṣañjiṣyamāṇābhyām anuṣañjiṣyamāṇaiḥ anuṣañjiṣyamāṇebhiḥ
Dativeanuṣañjiṣyamāṇāya anuṣañjiṣyamāṇābhyām anuṣañjiṣyamāṇebhyaḥ
Ablativeanuṣañjiṣyamāṇāt anuṣañjiṣyamāṇābhyām anuṣañjiṣyamāṇebhyaḥ
Genitiveanuṣañjiṣyamāṇasya anuṣañjiṣyamāṇayoḥ anuṣañjiṣyamāṇānām
Locativeanuṣañjiṣyamāṇe anuṣañjiṣyamāṇayoḥ anuṣañjiṣyamāṇeṣu

Compound anuṣañjiṣyamāṇa -

Adverb -anuṣañjiṣyamāṇam -anuṣañjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria