Declension table of ?anuṣañjiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anuṣañjiṣyamāṇaḥ | anuṣañjiṣyamāṇau | anuṣañjiṣyamāṇāḥ |
Vocative | anuṣañjiṣyamāṇa | anuṣañjiṣyamāṇau | anuṣañjiṣyamāṇāḥ |
Accusative | anuṣañjiṣyamāṇam | anuṣañjiṣyamāṇau | anuṣañjiṣyamāṇān |
Instrumental | anuṣañjiṣyamāṇena | anuṣañjiṣyamāṇābhyām | anuṣañjiṣyamāṇaiḥ anuṣañjiṣyamāṇebhiḥ |
Dative | anuṣañjiṣyamāṇāya | anuṣañjiṣyamāṇābhyām | anuṣañjiṣyamāṇebhyaḥ |
Ablative | anuṣañjiṣyamāṇāt | anuṣañjiṣyamāṇābhyām | anuṣañjiṣyamāṇebhyaḥ |
Genitive | anuṣañjiṣyamāṇasya | anuṣañjiṣyamāṇayoḥ | anuṣañjiṣyamāṇānām |
Locative | anuṣañjiṣyamāṇe | anuṣañjiṣyamāṇayoḥ | anuṣañjiṣyamāṇeṣu |