Declension table of ?anuṣajyamāna

Deva

NeuterSingularDualPlural
Nominativeanuṣajyamānam anuṣajyamāne anuṣajyamānāni
Vocativeanuṣajyamāna anuṣajyamāne anuṣajyamānāni
Accusativeanuṣajyamānam anuṣajyamāne anuṣajyamānāni
Instrumentalanuṣajyamānena anuṣajyamānābhyām anuṣajyamānaiḥ
Dativeanuṣajyamānāya anuṣajyamānābhyām anuṣajyamānebhyaḥ
Ablativeanuṣajyamānāt anuṣajyamānābhyām anuṣajyamānebhyaḥ
Genitiveanuṣajyamānasya anuṣajyamānayoḥ anuṣajyamānānām
Locativeanuṣajyamāne anuṣajyamānayoḥ anuṣajyamāneṣu

Compound anuṣajyamāna -

Adverb -anuṣajyamānam -anuṣajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria