Declension table of ?anuṣajyamāna

Deva

MasculineSingularDualPlural
Nominativeanuṣajyamānaḥ anuṣajyamānau anuṣajyamānāḥ
Vocativeanuṣajyamāna anuṣajyamānau anuṣajyamānāḥ
Accusativeanuṣajyamānam anuṣajyamānau anuṣajyamānān
Instrumentalanuṣajyamānena anuṣajyamānābhyām anuṣajyamānaiḥ anuṣajyamānebhiḥ
Dativeanuṣajyamānāya anuṣajyamānābhyām anuṣajyamānebhyaḥ
Ablativeanuṣajyamānāt anuṣajyamānābhyām anuṣajyamānebhyaḥ
Genitiveanuṣajyamānasya anuṣajyamānayoḥ anuṣajyamānānām
Locativeanuṣajyamāne anuṣajyamānayoḥ anuṣajyamāneṣu

Compound anuṣajyamāna -

Adverb -anuṣajyamānam -anuṣajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria