Declension table of ?anuṣaṅgyā

Deva

FeminineSingularDualPlural
Nominativeanuṣaṅgyā anuṣaṅgye anuṣaṅgyāḥ
Vocativeanuṣaṅgye anuṣaṅgye anuṣaṅgyāḥ
Accusativeanuṣaṅgyām anuṣaṅgye anuṣaṅgyāḥ
Instrumentalanuṣaṅgyayā anuṣaṅgyābhyām anuṣaṅgyābhiḥ
Dativeanuṣaṅgyāyai anuṣaṅgyābhyām anuṣaṅgyābhyaḥ
Ablativeanuṣaṅgyāyāḥ anuṣaṅgyābhyām anuṣaṅgyābhyaḥ
Genitiveanuṣaṅgyāyāḥ anuṣaṅgyayoḥ anuṣaṅgyāṇām
Locativeanuṣaṅgyāyām anuṣaṅgyayoḥ anuṣaṅgyāsu

Adverb -anuṣaṅgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria