Declension table of ?anuṣaṅgyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anuṣaṅgyam | anuṣaṅgye | anuṣaṅgyāṇi |
Vocative | anuṣaṅgya | anuṣaṅgye | anuṣaṅgyāṇi |
Accusative | anuṣaṅgyam | anuṣaṅgye | anuṣaṅgyāṇi |
Instrumental | anuṣaṅgyeṇa | anuṣaṅgyābhyām | anuṣaṅgyaiḥ |
Dative | anuṣaṅgyāya | anuṣaṅgyābhyām | anuṣaṅgyebhyaḥ |
Ablative | anuṣaṅgyāt | anuṣaṅgyābhyām | anuṣaṅgyebhyaḥ |
Genitive | anuṣaṅgyasya | anuṣaṅgyayoḥ | anuṣaṅgyāṇām |
Locative | anuṣaṅgye | anuṣaṅgyayoḥ | anuṣaṅgyeṣu |