Declension table of ?anuṣaṅgya

Deva

NeuterSingularDualPlural
Nominativeanuṣaṅgyam anuṣaṅgye anuṣaṅgyāṇi
Vocativeanuṣaṅgya anuṣaṅgye anuṣaṅgyāṇi
Accusativeanuṣaṅgyam anuṣaṅgye anuṣaṅgyāṇi
Instrumentalanuṣaṅgyeṇa anuṣaṅgyābhyām anuṣaṅgyaiḥ
Dativeanuṣaṅgyāya anuṣaṅgyābhyām anuṣaṅgyebhyaḥ
Ablativeanuṣaṅgyāt anuṣaṅgyābhyām anuṣaṅgyebhyaḥ
Genitiveanuṣaṅgyasya anuṣaṅgyayoḥ anuṣaṅgyāṇām
Locativeanuṣaṅgye anuṣaṅgyayoḥ anuṣaṅgyeṣu

Compound anuṣaṅgya -

Adverb -anuṣaṅgyam -anuṣaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria