Declension table of ?anuṣaṅgya

Deva

MasculineSingularDualPlural
Nominativeanuṣaṅgyaḥ anuṣaṅgyau anuṣaṅgyāḥ
Vocativeanuṣaṅgya anuṣaṅgyau anuṣaṅgyāḥ
Accusativeanuṣaṅgyam anuṣaṅgyau anuṣaṅgyān
Instrumentalanuṣaṅgyeṇa anuṣaṅgyābhyām anuṣaṅgyaiḥ anuṣaṅgyebhiḥ
Dativeanuṣaṅgyāya anuṣaṅgyābhyām anuṣaṅgyebhyaḥ
Ablativeanuṣaṅgyāt anuṣaṅgyābhyām anuṣaṅgyebhyaḥ
Genitiveanuṣaṅgyasya anuṣaṅgyayoḥ anuṣaṅgyāṇām
Locativeanuṣaṅgye anuṣaṅgyayoḥ anuṣaṅgyeṣu

Compound anuṣaṅgya -

Adverb -anuṣaṅgyam -anuṣaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria