Declension table of ?anuṣaṅgikā

Deva

FeminineSingularDualPlural
Nominativeanuṣaṅgikā anuṣaṅgike anuṣaṅgikāḥ
Vocativeanuṣaṅgike anuṣaṅgike anuṣaṅgikāḥ
Accusativeanuṣaṅgikām anuṣaṅgike anuṣaṅgikāḥ
Instrumentalanuṣaṅgikayā anuṣaṅgikābhyām anuṣaṅgikābhiḥ
Dativeanuṣaṅgikāyai anuṣaṅgikābhyām anuṣaṅgikābhyaḥ
Ablativeanuṣaṅgikāyāḥ anuṣaṅgikābhyām anuṣaṅgikābhyaḥ
Genitiveanuṣaṅgikāyāḥ anuṣaṅgikayoḥ anuṣaṅgikāṇām
Locativeanuṣaṅgikāyām anuṣaṅgikayoḥ anuṣaṅgikāsu

Adverb -anuṣaṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria