Declension table of ?anuṣañjitavyā

Deva

FeminineSingularDualPlural
Nominativeanuṣañjitavyā anuṣañjitavye anuṣañjitavyāḥ
Vocativeanuṣañjitavye anuṣañjitavye anuṣañjitavyāḥ
Accusativeanuṣañjitavyām anuṣañjitavye anuṣañjitavyāḥ
Instrumentalanuṣañjitavyayā anuṣañjitavyābhyām anuṣañjitavyābhiḥ
Dativeanuṣañjitavyāyai anuṣañjitavyābhyām anuṣañjitavyābhyaḥ
Ablativeanuṣañjitavyāyāḥ anuṣañjitavyābhyām anuṣañjitavyābhyaḥ
Genitiveanuṣañjitavyāyāḥ anuṣañjitavyayoḥ anuṣañjitavyānām
Locativeanuṣañjitavyāyām anuṣañjitavyayoḥ anuṣañjitavyāsu

Adverb -anuṣañjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria