सुबन्तावली ?अनुषञ्जितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअनुषञ्जितव्यः अनुषञ्जितव्यौ अनुषञ्जितव्याः
सम्बोधनम्अनुषञ्जितव्य अनुषञ्जितव्यौ अनुषञ्जितव्याः
द्वितीयाअनुषञ्जितव्यम् अनुषञ्जितव्यौ अनुषञ्जितव्यान्
तृतीयाअनुषञ्जितव्येन अनुषञ्जितव्याभ्याम् अनुषञ्जितव्यैः अनुषञ्जितव्येभिः
चतुर्थीअनुषञ्जितव्याय अनुषञ्जितव्याभ्याम् अनुषञ्जितव्येभ्यः
पञ्चमीअनुषञ्जितव्यात् अनुषञ्जितव्याभ्याम् अनुषञ्जितव्येभ्यः
षष्ठीअनुषञ्जितव्यस्य अनुषञ्जितव्ययोः अनुषञ्जितव्यानाम्
सप्तमीअनुषञ्जितव्ये अनुषञ्जितव्ययोः अनुषञ्जितव्येषु

समास अनुषञ्जितव्य

अव्यय ॰अनुषञ्जितव्यम् ॰अनुषञ्जितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria