Declension table of ?anuṣañjitavat

Deva

MasculineSingularDualPlural
Nominativeanuṣañjitavān anuṣañjitavantau anuṣañjitavantaḥ
Vocativeanuṣañjitavan anuṣañjitavantau anuṣañjitavantaḥ
Accusativeanuṣañjitavantam anuṣañjitavantau anuṣañjitavataḥ
Instrumentalanuṣañjitavatā anuṣañjitavadbhyām anuṣañjitavadbhiḥ
Dativeanuṣañjitavate anuṣañjitavadbhyām anuṣañjitavadbhyaḥ
Ablativeanuṣañjitavataḥ anuṣañjitavadbhyām anuṣañjitavadbhyaḥ
Genitiveanuṣañjitavataḥ anuṣañjitavatoḥ anuṣañjitavatām
Locativeanuṣañjitavati anuṣañjitavatoḥ anuṣañjitavatsu

Compound anuṣañjitavat -

Adverb -anuṣañjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria