सुबन्तावली ?अनुषञ्जिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअनुषञ्जिष्यन् अनुषञ्जिष्यन्तौ अनुषञ्जिष्यन्तः
सम्बोधनम्अनुषञ्जिष्यन् अनुषञ्जिष्यन्तौ अनुषञ्जिष्यन्तः
द्वितीयाअनुषञ्जिष्यन्तम् अनुषञ्जिष्यन्तौ अनुषञ्जिष्यतः
तृतीयाअनुषञ्जिष्यता अनुषञ्जिष्यद्भ्याम् अनुषञ्जिष्यद्भिः
चतुर्थीअनुषञ्जिष्यते अनुषञ्जिष्यद्भ्याम् अनुषञ्जिष्यद्भ्यः
पञ्चमीअनुषञ्जिष्यतः अनुषञ्जिष्यद्भ्याम् अनुषञ्जिष्यद्भ्यः
षष्ठीअनुषञ्जिष्यतः अनुषञ्जिष्यतोः अनुषञ्जिष्यताम्
सप्तमीअनुषञ्जिष्यति अनुषञ्जिष्यतोः अनुषञ्जिष्यत्सु

समास अनुषञ्जिष्यत्

अव्यय ॰अनुषञ्जिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria