Declension table of ?anuṣañjiṣyat

Deva

MasculineSingularDualPlural
Nominativeanuṣañjiṣyan anuṣañjiṣyantau anuṣañjiṣyantaḥ
Vocativeanuṣañjiṣyan anuṣañjiṣyantau anuṣañjiṣyantaḥ
Accusativeanuṣañjiṣyantam anuṣañjiṣyantau anuṣañjiṣyataḥ
Instrumentalanuṣañjiṣyatā anuṣañjiṣyadbhyām anuṣañjiṣyadbhiḥ
Dativeanuṣañjiṣyate anuṣañjiṣyadbhyām anuṣañjiṣyadbhyaḥ
Ablativeanuṣañjiṣyataḥ anuṣañjiṣyadbhyām anuṣañjiṣyadbhyaḥ
Genitiveanuṣañjiṣyataḥ anuṣañjiṣyatoḥ anuṣañjiṣyatām
Locativeanuṣañjiṣyati anuṣañjiṣyatoḥ anuṣañjiṣyatsu

Compound anuṣañjiṣyat -

Adverb -anuṣañjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria