Declension table of ?anuṣañjiṣyantī

Deva

FeminineSingularDualPlural
Nominativeanuṣañjiṣyantī anuṣañjiṣyantyau anuṣañjiṣyantyaḥ
Vocativeanuṣañjiṣyanti anuṣañjiṣyantyau anuṣañjiṣyantyaḥ
Accusativeanuṣañjiṣyantīm anuṣañjiṣyantyau anuṣañjiṣyantīḥ
Instrumentalanuṣañjiṣyantyā anuṣañjiṣyantībhyām anuṣañjiṣyantībhiḥ
Dativeanuṣañjiṣyantyai anuṣañjiṣyantībhyām anuṣañjiṣyantībhyaḥ
Ablativeanuṣañjiṣyantyāḥ anuṣañjiṣyantībhyām anuṣañjiṣyantībhyaḥ
Genitiveanuṣañjiṣyantyāḥ anuṣañjiṣyantyoḥ anuṣañjiṣyantīnām
Locativeanuṣañjiṣyantyām anuṣañjiṣyantyoḥ anuṣañjiṣyantīṣu

Compound anuṣañjiṣyanti - anuṣañjiṣyantī -

Adverb -anuṣañjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria