Declension table of ?anuṣañjantī

Deva

FeminineSingularDualPlural
Nominativeanuṣañjantī anuṣañjantyau anuṣañjantyaḥ
Vocativeanuṣañjanti anuṣañjantyau anuṣañjantyaḥ
Accusativeanuṣañjantīm anuṣañjantyau anuṣañjantīḥ
Instrumentalanuṣañjantyā anuṣañjantībhyām anuṣañjantībhiḥ
Dativeanuṣañjantyai anuṣañjantībhyām anuṣañjantībhyaḥ
Ablativeanuṣañjantyāḥ anuṣañjantībhyām anuṣañjantībhyaḥ
Genitiveanuṣañjantyāḥ anuṣañjantyoḥ anuṣañjantīnām
Locativeanuṣañjantyām anuṣañjantyoḥ anuṣañjantīṣu

Compound anuṣañjanti - anuṣañjantī -

Adverb -anuṣañjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria