Declension table of ?anuṣañjanīyā

Deva

FeminineSingularDualPlural
Nominativeanuṣañjanīyā anuṣañjanīye anuṣañjanīyāḥ
Vocativeanuṣañjanīye anuṣañjanīye anuṣañjanīyāḥ
Accusativeanuṣañjanīyām anuṣañjanīye anuṣañjanīyāḥ
Instrumentalanuṣañjanīyayā anuṣañjanīyābhyām anuṣañjanīyābhiḥ
Dativeanuṣañjanīyāyai anuṣañjanīyābhyām anuṣañjanīyābhyaḥ
Ablativeanuṣañjanīyāyāḥ anuṣañjanīyābhyām anuṣañjanīyābhyaḥ
Genitiveanuṣañjanīyāyāḥ anuṣañjanīyayoḥ anuṣañjanīyānām
Locativeanuṣañjanīyāyām anuṣañjanīyayoḥ anuṣañjanīyāsu

Adverb -anuṣañjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria