Declension table of ?anuṣañjamāna

Deva

NeuterSingularDualPlural
Nominativeanuṣañjamānam anuṣañjamāne anuṣañjamānāni
Vocativeanuṣañjamāna anuṣañjamāne anuṣañjamānāni
Accusativeanuṣañjamānam anuṣañjamāne anuṣañjamānāni
Instrumentalanuṣañjamānena anuṣañjamānābhyām anuṣañjamānaiḥ
Dativeanuṣañjamānāya anuṣañjamānābhyām anuṣañjamānebhyaḥ
Ablativeanuṣañjamānāt anuṣañjamānābhyām anuṣañjamānebhyaḥ
Genitiveanuṣañjamānasya anuṣañjamānayoḥ anuṣañjamānānām
Locativeanuṣañjamāne anuṣañjamānayoḥ anuṣañjamāneṣu

Compound anuṣañjamāna -

Adverb -anuṣañjamānam -anuṣañjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria