Declension table of ?anuṣañjamāna

Deva

MasculineSingularDualPlural
Nominativeanuṣañjamānaḥ anuṣañjamānau anuṣañjamānāḥ
Vocativeanuṣañjamāna anuṣañjamānau anuṣañjamānāḥ
Accusativeanuṣañjamānam anuṣañjamānau anuṣañjamānān
Instrumentalanuṣañjamānena anuṣañjamānābhyām anuṣañjamānaiḥ anuṣañjamānebhiḥ
Dativeanuṣañjamānāya anuṣañjamānābhyām anuṣañjamānebhyaḥ
Ablativeanuṣañjamānāt anuṣañjamānābhyām anuṣañjamānebhyaḥ
Genitiveanuṣañjamānasya anuṣañjamānayoḥ anuṣañjamānānām
Locativeanuṣañjamāne anuṣañjamānayoḥ anuṣañjamāneṣu

Compound anuṣañjamāna -

Adverb -anuṣañjamānam -anuṣañjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria