सुबन्तावली ?अनुष्टुप्शीर्षन्

Roma

पुमान्एकद्विबहु
प्रथमाअनुष्टुप्शीर्षा अनुष्टुप्शीर्षाणौ अनुष्टुप्शीर्षाणः
सम्बोधनम्अनुष्टुप्शीर्षन् अनुष्टुप्शीर्षाणौ अनुष्टुप्शीर्षाणः
द्वितीयाअनुष्टुप्शीर्षाणम् अनुष्टुप्शीर्षाणौ अनुष्टुप्शीर्ष्णः
तृतीयाअनुष्टुप्शीर्ष्णा अनुष्टुप्शीर्षभ्याम् अनुष्टुप्शीर्षभिः
चतुर्थीअनुष्टुप्शीर्ष्णे अनुष्टुप्शीर्षभ्याम् अनुष्टुप्शीर्षभ्यः
पञ्चमीअनुष्टुप्शीर्ष्णः अनुष्टुप्शीर्षभ्याम् अनुष्टुप्शीर्षभ्यः
षष्ठीअनुष्टुप्शीर्ष्णः अनुष्टुप्शीर्ष्णोः अनुष्टुप्शीर्ष्णाम्
सप्तमीअनुष्टुप्शीर्ष्णि अनुष्टुप्शीर्षणि अनुष्टुप्शीर्ष्णोः अनुष्टुप्शीर्षसु

समास अनुष्टुप्शीर्ष

अव्यय ॰अनुष्टुप्शीर्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria