सुबन्तावली ?अनुष्टुप्सम्पद्

Roma

स्त्रीएकद्विबहु
प्रथमाअनुष्टुप्सम्पात् अनुष्टुप्सम्पदी अनुष्टुप्सम्पादौ अनुष्टुप्सम्पादः
सम्बोधनम्अनुष्टुप्सम्पात् अनुष्टुप्सम्पादौ अनुष्टुप्सम्पादः
द्वितीयाअनुष्टुप्सम्पादम् अनुष्टुप्सम्पादौ अनुष्टुप्सम्पादः
तृतीयाअनुष्टुप्सम्पदा अनुष्टुप्सम्पाद्भ्याम् अनुष्टुप्सम्पाद्भिः
चतुर्थीअनुष्टुप्सम्पदे अनुष्टुप्सम्पाद्भ्याम् अनुष्टुप्सम्पाद्भ्यः
पञ्चमीअनुष्टुप्सम्पदः अनुष्टुप्सम्पाद्भ्याम् अनुष्टुप्सम्पाद्भ्यः
षष्ठीअनुष्टुप्सम्पदः अनुष्टुप्सम्पादोः अनुष्टुप्सम्पादाम्
सप्तमीअनुष्टुप्सम्पदि अनुष्टुप्सम्पादोः अनुष्टुप्सम्पात्सु

समास अनुष्टुप्सम्पत्

अव्यय ॰अनुष्टुप्सम्पत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria