Declension table of ?anuṣṭhitā

Deva

FeminineSingularDualPlural
Nominativeanuṣṭhitā anuṣṭhite anuṣṭhitāḥ
Vocativeanuṣṭhite anuṣṭhite anuṣṭhitāḥ
Accusativeanuṣṭhitām anuṣṭhite anuṣṭhitāḥ
Instrumentalanuṣṭhitayā anuṣṭhitābhyām anuṣṭhitābhiḥ
Dativeanuṣṭhitāyai anuṣṭhitābhyām anuṣṭhitābhyaḥ
Ablativeanuṣṭhitāyāḥ anuṣṭhitābhyām anuṣṭhitābhyaḥ
Genitiveanuṣṭhitāyāḥ anuṣṭhitayoḥ anuṣṭhitānām
Locativeanuṣṭhitāyām anuṣṭhitayoḥ anuṣṭhitāsu

Adverb -anuṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria