Declension table of ?anuṣṭhāyinī

Deva

FeminineSingularDualPlural
Nominativeanuṣṭhāyinī anuṣṭhāyinyau anuṣṭhāyinyaḥ
Vocativeanuṣṭhāyini anuṣṭhāyinyau anuṣṭhāyinyaḥ
Accusativeanuṣṭhāyinīm anuṣṭhāyinyau anuṣṭhāyinīḥ
Instrumentalanuṣṭhāyinyā anuṣṭhāyinībhyām anuṣṭhāyinībhiḥ
Dativeanuṣṭhāyinyai anuṣṭhāyinībhyām anuṣṭhāyinībhyaḥ
Ablativeanuṣṭhāyinyāḥ anuṣṭhāyinībhyām anuṣṭhāyinībhyaḥ
Genitiveanuṣṭhāyinyāḥ anuṣṭhāyinyoḥ anuṣṭhāyinīnām
Locativeanuṣṭhāyinyām anuṣṭhāyinyoḥ anuṣṭhāyinīṣu

Compound anuṣṭhāyini - anuṣṭhāyinī -

Adverb -anuṣṭhāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria