सुबन्तावली ?अन्तिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअन्तिष्यमाणः अन्तिष्यमाणौ अन्तिष्यमाणाः
सम्बोधनम्अन्तिष्यमाण अन्तिष्यमाणौ अन्तिष्यमाणाः
द्वितीयाअन्तिष्यमाणम् अन्तिष्यमाणौ अन्तिष्यमाणान्
तृतीयाअन्तिष्यमाणेन अन्तिष्यमाणाभ्याम् अन्तिष्यमाणैः अन्तिष्यमाणेभिः
चतुर्थीअन्तिष्यमाणाय अन्तिष्यमाणाभ्याम् अन्तिष्यमाणेभ्यः
पञ्चमीअन्तिष्यमाणात् अन्तिष्यमाणाभ्याम् अन्तिष्यमाणेभ्यः
षष्ठीअन्तिष्यमाणस्य अन्तिष्यमाणयोः अन्तिष्यमाणानाम्
सप्तमीअन्तिष्यमाणे अन्तिष्यमाणयोः अन्तिष्यमाणेषु

समास अन्तिष्यमाण

अव्यय ॰अन्तिष्यमाणम् ॰अन्तिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria