Declension table of ?antavatī

Deva

FeminineSingularDualPlural
Nominativeantavatī antavatyau antavatyaḥ
Vocativeantavati antavatyau antavatyaḥ
Accusativeantavatīm antavatyau antavatīḥ
Instrumentalantavatyā antavatībhyām antavatībhiḥ
Dativeantavatyai antavatībhyām antavatībhyaḥ
Ablativeantavatyāḥ antavatībhyām antavatībhyaḥ
Genitiveantavatyāḥ antavatyoḥ antavatīnām
Locativeantavatyām antavatyoḥ antavatīṣu

Compound antavati - antavatī -

Adverb -antavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria