Declension table of antarvāṣpāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antarvāṣpā | antarvāṣpe | antarvāṣpāḥ |
Vocative | antarvāṣpe | antarvāṣpe | antarvāṣpāḥ |
Accusative | antarvāṣpām | antarvāṣpe | antarvāṣpāḥ |
Instrumental | antarvāṣpayā | antarvāṣpābhyām | antarvāṣpābhiḥ |
Dative | antarvāṣpāyai | antarvāṣpābhyām | antarvāṣpābhyaḥ |
Ablative | antarvāṣpāyāḥ | antarvāṣpābhyām | antarvāṣpābhyaḥ |
Genitive | antarvāṣpāyāḥ | antarvāṣpayoḥ | antarvāṣpāṇām |
Locative | antarvāṣpāyām | antarvāṣpayoḥ | antarvāṣpāsu |