Declension table of ?antaruṣya

Deva

MasculineSingularDualPlural
Nominativeantaruṣyaḥ antaruṣyau antaruṣyāḥ
Vocativeantaruṣya antaruṣyau antaruṣyāḥ
Accusativeantaruṣyam antaruṣyau antaruṣyān
Instrumentalantaruṣyeṇa antaruṣyābhyām antaruṣyaiḥ antaruṣyebhiḥ
Dativeantaruṣyāya antaruṣyābhyām antaruṣyebhyaḥ
Ablativeantaruṣyāt antaruṣyābhyām antaruṣyebhyaḥ
Genitiveantaruṣyasya antaruṣyayoḥ antaruṣyāṇām
Locativeantaruṣye antaruṣyayoḥ antaruṣyeṣu

Compound antaruṣya -

Adverb -antaruṣyam -antaruṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria