सुबन्तावली ?अन्तर्निहित

Roma

पुमान्एकद्विबहु
प्रथमाअन्तर्निहितः अन्तर्निहितौ अन्तर्निहिताः
सम्बोधनम्अन्तर्निहित अन्तर्निहितौ अन्तर्निहिताः
द्वितीयाअन्तर्निहितम् अन्तर्निहितौ अन्तर्निहितान्
तृतीयाअन्तर्निहितेन अन्तर्निहिताभ्याम् अन्तर्निहितैः अन्तर्निहितेभिः
चतुर्थीअन्तर्निहिताय अन्तर्निहिताभ्याम् अन्तर्निहितेभ्यः
पञ्चमीअन्तर्निहितात् अन्तर्निहिताभ्याम् अन्तर्निहितेभ्यः
षष्ठीअन्तर्निहितस्य अन्तर्निहितयोः अन्तर्निहितानाम्
सप्तमीअन्तर्निहिते अन्तर्निहितयोः अन्तर्निहितेषु

समास अन्तर्निहित

अव्यय ॰अन्तर्निहितम् ॰अन्तर्निहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria