Declension table of antarjñānasādhaka

Deva

MasculineSingularDualPlural
Nominativeantarjñānasādhakaḥ antarjñānasādhakau antarjñānasādhakāḥ
Vocativeantarjñānasādhaka antarjñānasādhakau antarjñānasādhakāḥ
Accusativeantarjñānasādhakam antarjñānasādhakau antarjñānasādhakān
Instrumentalantarjñānasādhakena antarjñānasādhakābhyām antarjñānasādhakaiḥ antarjñānasādhakebhiḥ
Dativeantarjñānasādhakāya antarjñānasādhakābhyām antarjñānasādhakebhyaḥ
Ablativeantarjñānasādhakāt antarjñānasādhakābhyām antarjñānasādhakebhyaḥ
Genitiveantarjñānasādhakasya antarjñānasādhakayoḥ antarjñānasādhakānām
Locativeantarjñānasādhake antarjñānasādhakayoḥ antarjñānasādhakeṣu

Compound antarjñānasādhaka -

Adverb -antarjñānasādhakam -antarjñānasādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria