Declension table of antarjñāna

Deva

NeuterSingularDualPlural
Nominativeantarjñānam antarjñāne antarjñānāni
Vocativeantarjñāna antarjñāne antarjñānāni
Accusativeantarjñānam antarjñāne antarjñānāni
Instrumentalantarjñānena antarjñānābhyām antarjñānaiḥ
Dativeantarjñānāya antarjñānābhyām antarjñānebhyaḥ
Ablativeantarjñānāt antarjñānābhyām antarjñānebhyaḥ
Genitiveantarjñānasya antarjñānayoḥ antarjñānānām
Locativeantarjñāne antarjñānayoḥ antarjñāneṣu

Compound antarjñāna -

Adverb -antarjñānam -antarjñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria