Declension table of ?antarikṣaprutā

Deva

FeminineSingularDualPlural
Nominativeantarikṣaprutā antarikṣaprute antarikṣaprutāḥ
Vocativeantarikṣaprute antarikṣaprute antarikṣaprutāḥ
Accusativeantarikṣaprutām antarikṣaprute antarikṣaprutāḥ
Instrumentalantarikṣaprutayā antarikṣaprutābhyām antarikṣaprutābhiḥ
Dativeantarikṣaprutāyai antarikṣaprutābhyām antarikṣaprutābhyaḥ
Ablativeantarikṣaprutāyāḥ antarikṣaprutābhyām antarikṣaprutābhyaḥ
Genitiveantarikṣaprutāyāḥ antarikṣaprutayoḥ antarikṣaprutānām
Locativeantarikṣaprutāyām antarikṣaprutayoḥ antarikṣaprutāsu

Adverb -antarikṣaprutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria