Declension table of ?antarikṣacarā

Deva

FeminineSingularDualPlural
Nominativeantarikṣacarā antarikṣacare antarikṣacarāḥ
Vocativeantarikṣacare antarikṣacare antarikṣacarāḥ
Accusativeantarikṣacarām antarikṣacare antarikṣacarāḥ
Instrumentalantarikṣacarayā antarikṣacarābhyām antarikṣacarābhiḥ
Dativeantarikṣacarāyai antarikṣacarābhyām antarikṣacarābhyaḥ
Ablativeantarikṣacarāyāḥ antarikṣacarābhyām antarikṣacarābhyaḥ
Genitiveantarikṣacarāyāḥ antarikṣacarayoḥ antarikṣacarāṇām
Locativeantarikṣacarāyām antarikṣacarayoḥ antarikṣacarāsu

Adverb -antarikṣacaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria