सुबन्तावली ?अन्तर्हितात्मन्

Roma

पुमान्एकद्विबहु
प्रथमाअन्तर्हितात्मा अन्तर्हितात्मानौ अन्तर्हितात्मानः
सम्बोधनम्अन्तर्हितात्मन् अन्तर्हितात्मानौ अन्तर्हितात्मानः
द्वितीयाअन्तर्हितात्मानम् अन्तर्हितात्मानौ अन्तर्हितात्मनः
तृतीयाअन्तर्हितात्मना अन्तर्हितात्मभ्याम् अन्तर्हितात्मभिः
चतुर्थीअन्तर्हितात्मने अन्तर्हितात्मभ्याम् अन्तर्हितात्मभ्यः
पञ्चमीअन्तर्हितात्मनः अन्तर्हितात्मभ्याम् अन्तर्हितात्मभ्यः
षष्ठीअन्तर्हितात्मनः अन्तर्हितात्मनोः अन्तर्हितात्मनाम्
सप्तमीअन्तर्हितात्मनि अन्तर्हितात्मनोः अन्तर्हितात्मसु

समास अन्तर्हितात्म

अव्यय ॰अन्तर्हितात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria