सुबन्तावली ?अन्तर्गूढविष

Roma

पुमान्एकद्विबहु
प्रथमाअन्तर्गूढविषः अन्तर्गूढविषौ अन्तर्गूढविषाः
सम्बोधनम्अन्तर्गूढविष अन्तर्गूढविषौ अन्तर्गूढविषाः
द्वितीयाअन्तर्गूढविषम् अन्तर्गूढविषौ अन्तर्गूढविषान्
तृतीयाअन्तर्गूढविषेण अन्तर्गूढविषाभ्याम् अन्तर्गूढविषैः अन्तर्गूढविषेभिः
चतुर्थीअन्तर्गूढविषाय अन्तर्गूढविषाभ्याम् अन्तर्गूढविषेभ्यः
पञ्चमीअन्तर्गूढविषात् अन्तर्गूढविषाभ्याम् अन्तर्गूढविषेभ्यः
षष्ठीअन्तर्गूढविषस्य अन्तर्गूढविषयोः अन्तर्गूढविषाणाम्
सप्तमीअन्तर्गूढविषे अन्तर्गूढविषयोः अन्तर्गूढविषेषु

समास अन्तर्गूढविष

अव्यय ॰अन्तर्गूढविषम् ॰अन्तर्गूढविषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria