सुबन्तावली ?अन्तर्गुदवलय

Roma

पुमान्एकद्विबहु
प्रथमाअन्तर्गुदवलयः अन्तर्गुदवलयौ अन्तर्गुदवलयाः
सम्बोधनम्अन्तर्गुदवलय अन्तर्गुदवलयौ अन्तर्गुदवलयाः
द्वितीयाअन्तर्गुदवलयम् अन्तर्गुदवलयौ अन्तर्गुदवलयान्
तृतीयाअन्तर्गुदवलयेन अन्तर्गुदवलयाभ्याम् अन्तर्गुदवलयैः अन्तर्गुदवलयेभिः
चतुर्थीअन्तर्गुदवलयाय अन्तर्गुदवलयाभ्याम् अन्तर्गुदवलयेभ्यः
पञ्चमीअन्तर्गुदवलयात् अन्तर्गुदवलयाभ्याम् अन्तर्गुदवलयेभ्यः
षष्ठीअन्तर्गुदवलयस्य अन्तर्गुदवलययोः अन्तर्गुदवलयानाम्
सप्तमीअन्तर्गुदवलये अन्तर्गुदवलययोः अन्तर्गुदवलयेषु

समास अन्तर्गुदवलय

अव्यय ॰अन्तर्गुदवलयम् ॰अन्तर्गुदवलयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria