Declension table of ?antargatā

Deva

FeminineSingularDualPlural
Nominativeantargatā antargate antargatāḥ
Vocativeantargate antargate antargatāḥ
Accusativeantargatām antargate antargatāḥ
Instrumentalantargatayā antargatābhyām antargatābhiḥ
Dativeantargatāyai antargatābhyām antargatābhyaḥ
Ablativeantargatāyāḥ antargatābhyām antargatābhyaḥ
Genitiveantargatāyāḥ antargatayoḥ antargatānām
Locativeantargatāyām antargatayoḥ antargatāsu

Adverb -antargatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria