Declension table of ?antargāminī

Deva

FeminineSingularDualPlural
Nominativeantargāminī antargāminyau antargāminyaḥ
Vocativeantargāmini antargāminyau antargāminyaḥ
Accusativeantargāminīm antargāminyau antargāminīḥ
Instrumentalantargāminyā antargāminībhyām antargāminībhiḥ
Dativeantargāminyai antargāminībhyām antargāminībhyaḥ
Ablativeantargāminyāḥ antargāminībhyām antargāminībhyaḥ
Genitiveantargāminyāḥ antargāminyoḥ antargāminīnām
Locativeantargāminyām antargāminyoḥ antargāminīṣu

Compound antargāmini - antargāminī -

Adverb -antargāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria