Declension table of ?antardhāpitā

Deva

FeminineSingularDualPlural
Nominativeantardhāpitā antardhāpite antardhāpitāḥ
Vocativeantardhāpite antardhāpite antardhāpitāḥ
Accusativeantardhāpitām antardhāpite antardhāpitāḥ
Instrumentalantardhāpitayā antardhāpitābhyām antardhāpitābhiḥ
Dativeantardhāpitāyai antardhāpitābhyām antardhāpitābhyaḥ
Ablativeantardhāpitāyāḥ antardhāpitābhyām antardhāpitābhyaḥ
Genitiveantardhāpitāyāḥ antardhāpitayoḥ antardhāpitānām
Locativeantardhāpitāyām antardhāpitayoḥ antardhāpitāsu

Adverb -antardhāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria