सुबन्तावली ?अन्तर्धापित

Roma

पुमान्एकद्विबहु
प्रथमाअन्तर्धापितः अन्तर्धापितौ अन्तर्धापिताः
सम्बोधनम्अन्तर्धापित अन्तर्धापितौ अन्तर्धापिताः
द्वितीयाअन्तर्धापितम् अन्तर्धापितौ अन्तर्धापितान्
तृतीयाअन्तर्धापितेन अन्तर्धापिताभ्याम् अन्तर्धापितैः अन्तर्धापितेभिः
चतुर्थीअन्तर्धापिताय अन्तर्धापिताभ्याम् अन्तर्धापितेभ्यः
पञ्चमीअन्तर्धापितात् अन्तर्धापिताभ्याम् अन्तर्धापितेभ्यः
षष्ठीअन्तर्धापितस्य अन्तर्धापितयोः अन्तर्धापितानाम्
सप्तमीअन्तर्धापिते अन्तर्धापितयोः अन्तर्धापितेषु

समास अन्तर्धापित

अव्यय ॰अन्तर्धापितम् ॰अन्तर्धापितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria