सुबन्तावली ?अन्तर्धानचर

Roma

नपुंसकम्एकद्विबहु
प्रथमाअन्तर्धानचरम् अन्तर्धानचरे अन्तर्धानचराणि
सम्बोधनम्अन्तर्धानचर अन्तर्धानचरे अन्तर्धानचराणि
द्वितीयाअन्तर्धानचरम् अन्तर्धानचरे अन्तर्धानचराणि
तृतीयाअन्तर्धानचरेण अन्तर्धानचराभ्याम् अन्तर्धानचरैः
चतुर्थीअन्तर्धानचराय अन्तर्धानचराभ्याम् अन्तर्धानचरेभ्यः
पञ्चमीअन्तर्धानचरात् अन्तर्धानचराभ्याम् अन्तर्धानचरेभ्यः
षष्ठीअन्तर्धानचरस्य अन्तर्धानचरयोः अन्तर्धानचराणाम्
सप्तमीअन्तर्धानचरे अन्तर्धानचरयोः अन्तर्धानचरेषु

समास अन्तर्धानचर

अव्यय ॰अन्तर्धानचरम् ॰अन्तर्धानचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria