Declension table of ?antarbhaumī

Deva

FeminineSingularDualPlural
Nominativeantarbhaumī antarbhaumyau antarbhaumyaḥ
Vocativeantarbhaumi antarbhaumyau antarbhaumyaḥ
Accusativeantarbhaumīm antarbhaumyau antarbhaumīḥ
Instrumentalantarbhaumyā antarbhaumībhyām antarbhaumībhiḥ
Dativeantarbhaumyai antarbhaumībhyām antarbhaumībhyaḥ
Ablativeantarbhaumyāḥ antarbhaumībhyām antarbhaumībhyaḥ
Genitiveantarbhaumyāḥ antarbhaumyoḥ antarbhaumīṇām
Locativeantarbhaumyām antarbhaumyoḥ antarbhaumīṣu

Compound antarbhaumi - antarbhaumī -

Adverb -antarbhaumi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria