सुबन्तावली ?अन्तरयन

Roma

पुमान्एकद्विबहु
प्रथमाअन्तरयनः अन्तरयनौ अन्तरयनाः
सम्बोधनम्अन्तरयन अन्तरयनौ अन्तरयनाः
द्वितीयाअन्तरयनम् अन्तरयनौ अन्तरयनान्
तृतीयाअन्तरयनेन अन्तरयनाभ्याम् अन्तरयनैः अन्तरयनेभिः
चतुर्थीअन्तरयनाय अन्तरयनाभ्याम् अन्तरयनेभ्यः
पञ्चमीअन्तरयनात् अन्तरयनाभ्याम् अन्तरयनेभ्यः
षष्ठीअन्तरयनस्य अन्तरयनयोः अन्तरयनानाम्
सप्तमीअन्तरयने अन्तरयनयोः अन्तरयनेषु

समास अन्तरयन

अव्यय ॰अन्तरयनम् ॰अन्तरयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria