Declension table of ?antaratamā

Deva

FeminineSingularDualPlural
Nominativeantaratamā antaratame antaratamāḥ
Vocativeantaratame antaratame antaratamāḥ
Accusativeantaratamām antaratame antaratamāḥ
Instrumentalantaratamayā antaratamābhyām antaratamābhiḥ
Dativeantaratamāyai antaratamābhyām antaratamābhyaḥ
Ablativeantaratamāyāḥ antaratamābhyām antaratamābhyaḥ
Genitiveantaratamāyāḥ antaratamayoḥ antaratamānām
Locativeantaratamāyām antaratamayoḥ antaratamāsu

Adverb -antaratamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria