सुबन्तावली ?अन्तरत

Roma

पुमान्एकद्विबहु
प्रथमाअन्तरतः अन्तरतौ अन्तरताः
सम्बोधनम्अन्तरत अन्तरतौ अन्तरताः
द्वितीयाअन्तरतम् अन्तरतौ अन्तरतान्
तृतीयाअन्तरतेन अन्तरताभ्याम् अन्तरतैः अन्तरतेभिः
चतुर्थीअन्तरताय अन्तरताभ्याम् अन्तरतेभ्यः
पञ्चमीअन्तरतात् अन्तरताभ्याम् अन्तरतेभ्यः
षष्ठीअन्तरतस्य अन्तरतयोः अन्तरतानाम्
सप्तमीअन्तरते अन्तरतयोः अन्तरतेषु

समास अन्तरत

अव्यय ॰अन्तरतम् ॰अन्तरतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria