सुबन्तावली ?अन्तराशृङ्गीय

Roma

पुमान्एकद्विबहु
प्रथमाअन्तराशृङ्गीयः अन्तराशृङ्गीयौ अन्तराशृङ्गीयाः
सम्बोधनम्अन्तराशृङ्गीय अन्तराशृङ्गीयौ अन्तराशृङ्गीयाः
द्वितीयाअन्तराशृङ्गीयम् अन्तराशृङ्गीयौ अन्तराशृङ्गीयान्
तृतीयाअन्तराशृङ्गीयेण अन्तराशृङ्गीयाभ्याम् अन्तराशृङ्गीयैः अन्तराशृङ्गीयेभिः
चतुर्थीअन्तराशृङ्गीयाय अन्तराशृङ्गीयाभ्याम् अन्तराशृङ्गीयेभ्यः
पञ्चमीअन्तराशृङ्गीयात् अन्तराशृङ्गीयाभ्याम् अन्तराशृङ्गीयेभ्यः
षष्ठीअन्तराशृङ्गीयस्य अन्तराशृङ्गीययोः अन्तराशृङ्गीयाणाम्
सप्तमीअन्तराशृङ्गीये अन्तराशृङ्गीययोः अन्तराशृङ्गीयेषु

समास अन्तराशृङ्गीय

अव्यय ॰अन्तराशृङ्गीयम् ॰अन्तराशृङ्गीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria