Declension table of ?antaḥsuṣiriṇī

Deva

FeminineSingularDualPlural
Nominativeantaḥsuṣiriṇī antaḥsuṣiriṇyau antaḥsuṣiriṇyaḥ
Vocativeantaḥsuṣiriṇi antaḥsuṣiriṇyau antaḥsuṣiriṇyaḥ
Accusativeantaḥsuṣiriṇīm antaḥsuṣiriṇyau antaḥsuṣiriṇīḥ
Instrumentalantaḥsuṣiriṇyā antaḥsuṣiriṇībhyām antaḥsuṣiriṇībhiḥ
Dativeantaḥsuṣiriṇyai antaḥsuṣiriṇībhyām antaḥsuṣiriṇībhyaḥ
Ablativeantaḥsuṣiriṇyāḥ antaḥsuṣiriṇībhyām antaḥsuṣiriṇībhyaḥ
Genitiveantaḥsuṣiriṇyāḥ antaḥsuṣiriṇyoḥ antaḥsuṣiriṇīnām
Locativeantaḥsuṣiriṇyām antaḥsuṣiriṇyoḥ antaḥsuṣiriṇīṣu

Compound antaḥsuṣiriṇi - antaḥsuṣiriṇī -

Adverb -antaḥsuṣiriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria