सुबन्तावली ?अन्तःस्पन्द्य

Roma

पुमान्एकद्विबहु
प्रथमाअन्तःस्पन्द्यः अन्तःस्पन्द्यौ अन्तःस्पन्द्याः
सम्बोधनम्अन्तःस्पन्द्य अन्तःस्पन्द्यौ अन्तःस्पन्द्याः
द्वितीयाअन्तःस्पन्द्यम् अन्तःस्पन्द्यौ अन्तःस्पन्द्यान्
तृतीयाअन्तःस्पन्द्येन अन्तःस्पन्द्याभ्याम् अन्तःस्पन्द्यैः अन्तःस्पन्द्येभिः
चतुर्थीअन्तःस्पन्द्याय अन्तःस्पन्द्याभ्याम् अन्तःस्पन्द्येभ्यः
पञ्चमीअन्तःस्पन्द्यात् अन्तःस्पन्द्याभ्याम् अन्तःस्पन्द्येभ्यः
षष्ठीअन्तःस्पन्द्यस्य अन्तःस्पन्द्ययोः अन्तःस्पन्द्यानाम्
सप्तमीअन्तःस्पन्द्ये अन्तःस्पन्द्ययोः अन्तःस्पन्द्येषु

समास अन्तःस्पन्द्य

अव्यय ॰अन्तःस्पन्द्यम् ॰अन्तःस्पन्द्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria