सुबन्तावली ?अन्तःसञ्ज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाअन्तःसञ्ज्ञः अन्तःसञ्ज्ञौ अन्तःसञ्ज्ञाः
सम्बोधनम्अन्तःसञ्ज्ञ अन्तःसञ्ज्ञौ अन्तःसञ्ज्ञाः
द्वितीयाअन्तःसञ्ज्ञम् अन्तःसञ्ज्ञौ अन्तःसञ्ज्ञान्
तृतीयाअन्तःसञ्ज्ञेन अन्तःसञ्ज्ञाभ्याम् अन्तःसञ्ज्ञैः अन्तःसञ्ज्ञेभिः
चतुर्थीअन्तःसञ्ज्ञाय अन्तःसञ्ज्ञाभ्याम् अन्तःसञ्ज्ञेभ्यः
पञ्चमीअन्तःसञ्ज्ञात् अन्तःसञ्ज्ञाभ्याम् अन्तःसञ्ज्ञेभ्यः
षष्ठीअन्तःसञ्ज्ञस्य अन्तःसञ्ज्ञयोः अन्तःसञ्ज्ञानाम्
सप्तमीअन्तःसञ्ज्ञे अन्तःसञ्ज्ञयोः अन्तःसञ्ज्ञेषु

समास अन्तःसञ्ज्ञ

अव्यय ॰अन्तःसञ्ज्ञम् ॰अन्तःसञ्ज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria