सुबन्तावली ?अन्तःपुरचर

Roma

पुमान्एकद्विबहु
प्रथमाअन्तःपुरचरः अन्तःपुरचरौ अन्तःपुरचराः
सम्बोधनम्अन्तःपुरचर अन्तःपुरचरौ अन्तःपुरचराः
द्वितीयाअन्तःपुरचरम् अन्तःपुरचरौ अन्तःपुरचरान्
तृतीयाअन्तःपुरचरेण अन्तःपुरचराभ्याम् अन्तःपुरचरैः अन्तःपुरचरेभिः
चतुर्थीअन्तःपुरचराय अन्तःपुरचराभ्याम् अन्तःपुरचरेभ्यः
पञ्चमीअन्तःपुरचरात् अन्तःपुरचराभ्याम् अन्तःपुरचरेभ्यः
षष्ठीअन्तःपुरचरस्य अन्तःपुरचरयोः अन्तःपुरचराणाम्
सप्तमीअन्तःपुरचरे अन्तःपुरचरयोः अन्तःपुरचरेषु

समास अन्तःपुरचर

अव्यय ॰अन्तःपुरचरम् ॰अन्तःपुरचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria