सुबन्तावली ?अन्नगन्धि

Roma

पुमान्एकद्विबहु
प्रथमाअन्नगन्धिः अन्नगन्धी अन्नगन्धयः
सम्बोधनम्अन्नगन्धे अन्नगन्धी अन्नगन्धयः
द्वितीयाअन्नगन्धिम् अन्नगन्धी अन्नगन्धीन्
तृतीयाअन्नगन्धिना अन्नगन्धिभ्याम् अन्नगन्धिभिः
चतुर्थीअन्नगन्धये अन्नगन्धिभ्याम् अन्नगन्धिभ्यः
पञ्चमीअन्नगन्धेः अन्नगन्धिभ्याम् अन्नगन्धिभ्यः
षष्ठीअन्नगन्धेः अन्नगन्ध्योः अन्नगन्धीनाम्
सप्तमीअन्नगन्धौ अन्नगन्ध्योः अन्नगन्धिषु

समास अन्नगन्धि

अव्यय ॰अन्नगन्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria