Declension table of ?annabhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeannabhakṣaṇam annabhakṣaṇe annabhakṣaṇāni
Vocativeannabhakṣaṇa annabhakṣaṇe annabhakṣaṇāni
Accusativeannabhakṣaṇam annabhakṣaṇe annabhakṣaṇāni
Instrumentalannabhakṣaṇena annabhakṣaṇābhyām annabhakṣaṇaiḥ
Dativeannabhakṣaṇāya annabhakṣaṇābhyām annabhakṣaṇebhyaḥ
Ablativeannabhakṣaṇāt annabhakṣaṇābhyām annabhakṣaṇebhyaḥ
Genitiveannabhakṣaṇasya annabhakṣaṇayoḥ annabhakṣaṇānām
Locativeannabhakṣaṇe annabhakṣaṇayoḥ annabhakṣaṇeṣu

Compound annabhakṣaṇa -

Adverb -annabhakṣaṇam -annabhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria