Declension table of ?annāda

Deva

MasculineSingularDualPlural
Nominativeannādaḥ annādau annādāḥ
Vocativeannāda annādau annādāḥ
Accusativeannādam annādau annādān
Instrumentalannādena annādābhyām annādaiḥ annādebhiḥ
Dativeannādāya annādābhyām annādebhyaḥ
Ablativeannādāt annādābhyām annādebhyaḥ
Genitiveannādasya annādayoḥ annādānām
Locativeannāde annādayoḥ annādeṣu

Compound annāda -

Adverb -annādam -annādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria